Ekādaśanyāsaḥ

॥ एकादशन्यासः ॥ ॥ekādaśanyāsaḥ॥

———

Sanskrit

आदौ मातृकान्यासः॥ ॐ सर्वत्रादौ प्रणवोच्चारः। ॐ अं नमो ललाटे । ॐ आं नमो मुखवृत्ते ।
ॐ इं नमो दक्षिणनेत्रे । ॐ ईं नमो वामनेत्रे । ॐ उं नमो दक्षिणकर्णे । ॐ ऊं नमो वामकर्णे ।
ॐ ऋं नमो दक्षिणनासायां । ॐ ॠं नमो वामनासायां । ॐ ऌं नमो दक्षिणगण्डे ।
ॐ ॡं नमो वामगण्डे । ॐ एं नमो ऊर्द्वोष्ठे । ॐ ऐं नमोऽधरोष्ठे ।
ॐ ओं नमो ऊर्ध्वदन्तपङ्क्तौ । ॐ औं नमोऽधोदन्तपङ्क्तौ । ॐ अं नमः शिरसि ।
ॐ अः नमो मुखे । ॐ कं नमो दक्षवाहुमूले । ॐ खं नमो दक्षकूर्परे ।
ॐ गं नमो दक्षिणमणिवन्धे । ॐ घं नमो दक्षाङ्गुलिमूले । ॐ ङं नमो दक्षाङ्गुल्यग्रे ।
ॐ चं नमो वामवाहुमूले । ॐ छं नमो वामकूर्परे । ॐ जं नमो वाममणिवन्धे ।
ॐ झं नमो वामाङ्गुलिमूले । ॐ ञं नमो वामाङ्गुल्यग्रे । ॐ टं नमो दक्षपादमूले ।
ॐ ठं नमो दक्षजानुनि । ॐ डं नमो दक्षगुल्फे । ॐ ढं नमो दक्षपादाङ्गुलिमूले ।
ॐ णं नमो दक्षपादाङ्गुल्यग्रे । ॐ तं नमो वामपादमूले । ॐ थं नमो वामजानुनि ।
ॐ दं नमो वामगुल्फे । ॐ धं नमो वामपादाङ्गुलिमूले । ॐ नं नमो वामापादाङ्गुल्यग्रे ।
ॐ पं नमो दक्षपार्श्वे । ॐ फं नमो वामपार्श्वे । ॐ बं नमो पृष्ठे ।
ॐ भं नमो नाभौ । ॐ मं नमो जठरे । ॐ यं नमो हृदि ।
ॐ रं नमो दक्षांसे । ॐ लं नमः ककुदि । ॐ वं नमो वामांसे ।
ॐ शं नमो हृदादिदक्षहस्तान्ते । ॐ षं नमो हृदादिवामहस्तान्ते । ॐ सं नमो हृदादिदक्षपादान्ते ।
ॐ हं नमो हृदादिवामपादान्ते । ॐ ळं नमो जठरे । ॐ क्षं नमो मुखे ॥

Transliteration

ādau mātṛkānyāsaḥ|| oṁ sarvatrādau praṇavoccāraḥ| oṁ aṁ namo lalāṭe| oṁ āṁ namo mukhavṛtte|
oṁ iṁ namo dakṣiṇanetre| oṁ īṁ namo vāmanetre| oṁ uṁ namo dakṣiṇakarṇe|
oṁ ūṁ namo vāmakarṇe| oṁ ṛṁ namo dakṣiṇanāsāyāṁ| oṁ ṝṁ namo vāmanāsāyāṁ|
oṁ ḷṁ namo dakṣiṇagaṇḍe| oṁ ḹṁ namo vāmagaṇḍe| oṁ eṁ namo ūrdvoṣṭhe|
oṁ aiṁ namo’dharoṣṭhe| oṁ oṁ namo ūrdhvadantapaṅktau| oṁ auṁ namo’dhodantapaṅktau|
oṁ aṁ namaḥ śirasi| oṁ aḥ namo mukhe| oṁ kaṁ namo dakṣavāhumūle|
oṁ khaṁ namo dakṣakūrpare| oṁ gaṁ namo dakṣiṇamaṇivandhe| oṁ ghaṁ namo dakṣāṅgulimūle|
oṁ ṅaṁ namo dakṣāṅgulyagre| oṁ caṁ namo vāmavāhumūle| oṁ chaṁ namo vāmakūrpare|
oṁ jaṁ namo vāmamaṇivandhe| oṁ jhaṁ namo vāmāṅgulimūle| oṁ ñaṁ namo vāmāṅgulyagre|
oṁ ṭaṁ namo dakṣapādamūle| oṁ ṭhaṁ namo dakṣajānuni| oṁ ḍaṁ namo dakṣagulphe|
oṁ ḍhaṁ namo dakṣapādāṅgulimūle| oṁ ṇaṁ namo dakṣapādāṅgulyagre| oṁ taṁ namo vāmapādamūle|
oṁ thaṁ namo vāmajānuni| oṁ daṁ namo vāmagulphe| oṁ dhaṁ namo vāmapādāṅgulimūle|
oṁ naṁ namo vāmāpādāṅgulyagre| oṁ paṁ namo dakṣapārśve| oṁ phaṁ namo vāmapārśve|
oṁ baṁ namo pṛṣṭhe| oṁ bhaṁ namo nābhau| oṁ maṁ namo jaṭhare|
oṁ yaṁ namo hṛdi| oṁ raṁ namo dakṣāṁse| oṁ laṁ namaḥ kakudi|
oṁ vaṁ namo vāmāṁse| oṁ śaṁ namo hṛdādidakṣahastānte| oṁ ṣaṁ namo hṛdādivāmahastānte|
oṁ saṁ namo hṛdādidakṣapādānte| oṁ haṁ namo hṛdādivāmapādānte|
oṁ ḻaṁ namo jaṭhare| oṁ kṣaṁ namo mukhe||

**

Sanskrit

द्वितीयः सारस्वतन्यासः॥
ॐ ऐं ह्रीं क्लीं नमः कनिष्ठयोः। ॐ ऐं ह्रीं क्लीं नमः अनामिकयोः। ॐ ऐं ह्रीं क्लीं नमः मध्यमयोः। ॐ ऐं ह्रीं क्लीं नमः
तर्जन्योः। ॐ ऐं ह्रीं क्लीं नमः अङ्गुष्ठयोः। ॐ ऐं ह्रीं क्लीं नमःकरमध्ये। ॐ ऐं ह्रीं क्लीं नमः करपृष्ठे। ॐ ऐं ह्रीं
क्लीं नमः मणिवन्धयोः। ॐ ऐं ह्रीं क्लीं नमः कूर्परयोः। ॐ ऐं ह्रीं क्लीं नमः हृदयाय नमः। ॐ ऐं ह्रीं क्लीं नमः शिरसे
स्वाहा। ॐ ऐं ह्रीं क्लीं नमः शिखायै वषट्। ॐ ऐं ह्रीं क्लीं नमः कवचाय हुं। ॐ ऐं ह्रीं क्लीं नमः नेत्रत्रयाय वौषट्। ॐ ऐं ह्रीं क्लीं नमः अस्त्राय फट्।

Transliteration

dvitīyaḥ sārasvatanyāsaḥ||
oṁ aiṁ hrīṁ klīṁ namaḥ kaniṣṭhayoḥ| oṁ aiṁ hrīṁ klīṁ namaḥ anāmikayoḥ| oṁ aiṁ hrīṁ klīṁ namaḥ madhyamayoḥ| oṁ aiṁ
hrīṁ klīṁ namaḥ tarjanyoḥ| oṁ aiṁ hrīṁ klīṁ namaḥ aṅguṣṭhayoḥ| oṁ aiṁ hrīṁ klīṁ namaḥkaramadhye| oṁ aiṁ hrīṁ klīṁ
namaḥ karapṛṣṭhe| oṁ aiṁ hrīṁ klīṁ namaḥ maṇivandhayoḥ| oṁ aiṁ hrīṁ klīṁ namaḥ kūrparayoḥ| oṁ aiṁ hrīṁ klīṁ namaḥ
hṛdayāya namaḥ| oṁ aiṁ hrīṁ klīṁ namaḥ śirase svāhā| oṁ aiṁ hrīṁ klīṁ namaḥ śikhāyai vaṣaṭ| oṁ aiṁ hrīṁ klīṁ namaḥ
kavacāya huṁ| oṁ aiṁ hrīṁ klīṁ namaḥ netratryāya vauṣaṭ| oṁ aiṁ hrīṁ klīṁ namaḥ astrāya phaṭ|

Sanskrit

तृतीयः मातृगणन्यासः॥ ॐ ह्रीं ब्राह्मी पूर्वस्यां मां पातु। ॐ ह्रीं माहेश्वरी आग्नेय्यां मां पातु। ॐ ह्रीं कौमारी दक्षिणस्यां मां पातु। ॐ
ह्रीं वैष्णवी नैॠत्यां मां पातु। ॐ ह्रीं वाराही पश्चिमायां मां पातु। ॐ ह्रीं इन्द्राणि वायव्यां मां पातु। ॐ ह्रीं
चामुण्डा उतरस्यां मां पातु। ॐ ह्रीं महालक्ष्मीरैशान्यां मां पातु। ॐ ह्रीं व्योमेश्वरी ऊर्धं मां पातु। ॐ ह्रीं
सप्तद्वीपेश्वरी भूमौ मां पातु। ॐ ह्रीं कामेश्वरी पाताले मां पातु॥

Transliteration

tṛtīyaḥ mātṛgaṇanyāsaḥ| oṁ rīṁ brāhmī pūrvasyāṁ māṁ pātu| oṁ hrīṁ māheśvarī āgneyyāṁ māṁ pātu| oṁ hrīṁ kaumārī dakṣiṇasyāṁ māṁ pātu| oṁ
hrīṁ vaiṣṇavī naiṝtyāṁ māṁ pātu| oṁ hrīṁ vārāhī paścimāyāṁ māṁ pātu| oṁ hrīṁ indrāṇi vāyavyāṁ māṁ pātu| oṁ hrīṁ
cāmuṇḍā utarasyāṁ māṁ pātu| oṁ hrīṁ mahālakṣmīraiśānyāṁ māṁ pātu| oṁ hrīṁ vyomeśvarī ūrdhaṁ māṁ pātu| oṁ hrīṁ
saptadvīpeśvarī bhūmau māṁ pātu| oṁ hrīṁ kāmeśvarī pātāle māṁ pātu||

**

Sanskrit

चतुर्थः नन्दजातिन्यासः
ॐ कमलाङ्कुशमण्डिता नन्दजा पूर्वाङ्गं मे पातु।
ॐ खङ्गपात्रधरा रक्तदन्तिका दक्षिणाङ्गं मे पातु॥
ॐ पुष्पपल्लवसंयुता शाकंभरी पश्चिमाङ्गं मे पातु।
ॐ धनुर्वाणकरा दुर्गा वामाङ्गं मे पातु॥
ॐ शिरःपात्रकरा भीमा मस्तकात् चरणावधि मां पातु।
ॐ चित्रकान्तिभृद् भ्रामरी पादादिम्मस्कान्तं मे पातु॥

Transliteration

caturthaḥ nandajātinyāsaḥ
oṁ kamalāṅkuśamaṇḍitā nandajā pūrvāṅgaṁ me pātu|
oṁ khaṅgapātradharā raktadantikā dakṣiṇāṅgaṁ me pātu||
oṁ puṣpapallavasaṁyutā śākaṁbharī paścimāṅgaṁ me pātu|
oṁ dhanurvāṇakarā durgā vāmāṅgaṁ me pātu||
oṁ śiraḥpātrakarā bhīmā mastakāt caraṇāvadhi māṁ pātu|
oṁ citrakāntibhṛd bhrāmarī pādādimmaskāntaṁ me pātu||

**

Sanskrit

पञ्चमः ब्रह्मादिन्यासः॥ ॐ पादादिनाभिपर्यन्तं ब्रह्मा मां पातु। ॐ नाभेर्विशुद्धिपर्यन्तं जनार्दनो मां पातु। ॐ विशुद्धेर्ब्रह्मरन्ध्रान्तं
रुद्रो मां पातु। ॐ हंसो मे पदद्वयं पातु। ॐ वैतनेयः करद्वयं मे पातु। ॐ वृषभश्चक्षुषी मे पातु। ॐ गजाननः सर्वाङ्गं मे
पातु। ॐ आनन्दमयो हरिः परापरौ देहभागौ मे पातु॥

Transliteration

pañcamaḥ brahmādinyāsaḥ||
oṁ pādādinābhiparyantaṁ brahmā māṁ pātu| oṁ nābherviśuddhirparyantaṁ janārdano māṁ pātu| oṁ
viśuddherbrahmarandhrāntaṁ rudro māṁ pātu|| oṁ haṁso me padadvayaṁ pātu| oṁ vaitaneyaḥ karadvayaṁ me pātu| oṁ
vṛṣabhaścakṣuṣī me pātu| gajānanaḥ sarvāṅgaṁ me pātu| oṁ ānandamayo hariḥ parāparau dehabhāgau me pātu||

**

Sanskrit

षष्ठः महालक्ष्म्यादिन्यासः॥
ॐ अष्टादशभुजा महालक्ष्मीर्मध्यभागं मे पातु।
ॐ अष्टभुजा महासरस्वती ऊर्ध्वभागं मे पातु।
ॐ दशभुजा महाकाली अधोभागं मे पातु।
ॐ सिंहो हस्तद्वयं मे पातु। परहंसोऽक्षियुगं मे पातु।
ॐ महिषारूढो यमः पदद्वयं मे पातु। ॐ महेशः चण्डीकायुक्तः सर्वाङ्गं मे पातु॥

Transliteration

ṣaṣṭhaḥ mahālakṣmyādinyāsaḥ||
oṁ aṣṭādaśabhujā mahālakṣmīrmadhyabhāgaṁ me pātu|
oṁ aṣṭabhujā mahāsarasvatī ūrdhvabhāgaṁ me pātu|
oṁ daśabhujā mahākālī adhobhāgaṁ me pātu|
oṁ siṁho hastadvayaṁ me pātu| parahaṁso’kṣiyugaṁ me pātu|
oṁ mahiṣārūḍho yamaḥ padadvayaṁ me pātu| oṁ maheśaḥ caṇḍīkāyuktaḥ sarvāṅgaṁ me pātu||

**

Sanskrit

सप्तमः मूलाक्षरन्यासः॥
ॐ ऐं नमो ब्रह्मरन्ध्रे। ॐ ह्रीं नमो दक्षिणनेत्रे। ॐ क्लीं नमो वामनेत्रे। ॐ चां नमो दक्षिणकर्णे। ॐ मुं नमो वामकर्णे।
ॐ डां नमो दक्षिणनासापुटे। ॐ यैं नमो वामनासापुटे। ॐ विं नमो मुखे। ॐ च्चें नमो गुह्ये॥

Transliteration

saptamaḥ mūlākṣaranyāsaḥ||
oṁ aiṁ namo brahmarandhre| oṁ hrīṁ namo dakṣiṇanetre| oṁ klīṁ namo vāmanetre| oṁ cāṁ namo dakṣiṇakarṇe| oṁ muṁ namo
vāmakarṇe| oṁ ḍāṁ namo dakṣiṇanāsāpuṭe| oṁ yaiṁ namo vāmanāsāpuṭe| oṁ viṁ namo mukhe| oṁ cceṁ namo guhye||

**

Sanskrit

अष्टमः वपंन्यासः॥
ॐ च्चें नमो गुह्ये। ॐ विं नमो मुखे। ॐ यैं नमो वामनासापुटे।
ॐ डां नमो दक्षिणनासापुटे। ॐ मुं नमो वामकर्णे। ॐ चां नमो< दक्षिणकर्ण
ॐ क्लीं नमो वामनेत्रे। ॐ ह्रीं नमो दक्षिणनेत्रे। ॐ ऐं नमो ब्रह्मरन्ध्रे॥

Transliteration

aṣṭamaḥ vapaṁnyāsaḥ||
oṁ cceṁ namo guhye | oṁ viṁ namo mukhe | oṁ yaiṁ namo vāmanāsāpuṭe|
oṁ ḍāṁ namo dakṣiṇanāsāpuṭe| oṁ muṁ namo vāmakarṇe| oṁ cāṁ namo dakṣiṇakarṇe|
oṁ klīīṁ namo vāmanetre| oṁ hrīṁ namo dakṣiṇanetre| oṁ aiṁ namo brahmarandhre||

**

Sanskrit

नवमः मन्त्रव्यापकन्यासः॥

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे इति मूलमुचार्य मस्तकाच्चरणान्तं चरणान्मस्तकान्तं अष्टवारं
व्यापकं कुर्यात्। प्रथमं पुरतो मूलेन मस्तकाच्चरणावधि। ततश्चरणात्। मस्तकावधि मूलोच्चारेण
व्यापकम्। एवं दक्षिणतः पश्चाद् वामभागे चेति प्रतिदिग्भागेऽनुलोमविलोमतया द्विर्द्विरिति
अष्टवारं व्यापकं भवति॥

Transliteration

navamaḥ mantravyāpakanyāsaḥ||
oṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai vicce iti mūlamucārya mastakāccaraṇāntaṁ
caraṇānmastakāntaṁ aṣṭavāraṁ vyapākaṁ kuryāt| prathamaṁ purato mūlena
mastakāccaraṇāvadhi| tataścaraṇāt| mastakāvadhi mūloccāreṇa vyāpakam| evaṁ
dakṣiṇataḥ paścād vāmabhāge ceti pratidigbhāge’nulomavilomatayā dvirdviriti
aṣṭavāraṁ vyāpakaṁ bhavati||

**

Sanskrit

दशमः मूलषङ्गन्यासः॥
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे इति मूलमुच्चार्य हृदयाय नमः। ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे
एवं सर्वत्र मूलमुच्चार्य शिरसे स्वाहा। ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे शिखायै वषट्। ॐ ऐं ह्रीं
क्लीं चामुण्डायै विच्चे कवचाय हुं। ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे नेत्रत्रयाय वौषट्। ॐ ऐं
ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट्॥

Transliteration

daśamaḥ mūlaṣaṅganyāsaḥ||

oṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai vicce iti mūlamuccārya hṛdayāya namaḥ|
oṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai vicce evaṁ sarvatra mūlamuccārya śirase svāhā|
oṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai vicce śikhāyai vaṣaṭ|
oṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai vicce kavacāya huṁ| oṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai vicce netratrayāya vauṣaṭ|
oṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai vicce astrāya phaṭ||

**

Sanskrit

एकादशः सूक्तादिबीजत्रयन्यासः।
ॐ खङ्गिनी शुलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डीपरिधायुधा॥
ॐ सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी।
परापराणां परमा त्वमेव परमेश्वरी॥
ॐ यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाऽखिलात्मिके।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयते मया॥
ॐ यया त्वया जगत्स्रष्टा जगत्पात्यति यो जगत्।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः॥
ॐ विष्णुः शरीरग्रहणमहमीशान एव च।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्।

Transliteration

ekādaśaḥ sūktādibījatrayanyāsaḥ|
oṁ khaṅginī śulinī ghorā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍīparidhāyudhā||
oṁ saumyā saumyatarāśeṣasaumyebhyastvatisundarī|
parāparāṇāṁ paramā tvameva parameśvarī||
oṁ yacca kiñcitkvacidvastu sadasadvā’khilātmike|
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyate mayā||
oṁ yayā tvayā jagatsraṣṭā jagatpātyati yo jagat|
so’pi nidravaśaṁ nītaḥ kastvāṁ stotumiheśvaraḥ||
oṁ viṣṇuḥ śarīragrahaṇamahamīśāna eva ca|
kāritāste yato’tastvāṁ kaḥ stotuṁ śaktimān bhavet||

**

Sanskrit

आद्यं वाग्बीजं कृष्णतरं ध्यात्वा सर्वाङ्गे विन्यसामि।
ॐ शूलेन पाहि नो देवि पाहि खङ्गेन चाम्बिके।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च॥
ॐ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि॥
ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते।
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम्॥
ॐ खङ्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः॥

Transliteration

ādyaṁ vāgbījaṁ kṛṣṇataraṁ dhyātvā sarvāṅge vinyasāmi|
oṁ śūlena pāhi no devi pāhi khaṅgena cāmbike|
ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca||
oṁ prācyāṁ rakṣa pratīcyāṁ ca caṇḍike rakṣa dakṣiṇe|
bhrāmaṇenātmaśūlasya uttarasyāṁ tatheśvari||
oṁ saumyāni yāni rūpāṇi trailokye vicaranti te|
yāni cātyantaghorāṇi tai rakṣāsmāṁstathā bhuvam||
oṁ khaṅgaśūlagadādīni yāni cāstrāṇi te’mbike|
karapallavasaṅgīni tairasmān rakṣa sarvataḥ||

**

Sanskrit

द्वितीयं मायबीजं सूर्यसदृशं ध्यात्वा सर्वाङ्गे विन्यसामि।
ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभस्नाहि नो देवि दुर्गे देवि नमोऽस्तु ते॥
ॐ एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्।
पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते॥
ॐ हिनस्ति दैत्यतेजांसि स्वनेनाम्पूर्य या जगत्।
सा घण्टा पातु नो देवी पापेभ्योऽनः सुतानिव॥
ॐ असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः।
शुभाय खङ्गो भवतु चण्डीके त्वां नता वयम्॥

Transliteration

dvitīyaṁ māyabījaṁ sūryasadṛśaṁ dhyātvā sarvāṅge vinyasāmi|
oṁ sarvasvarūpe sarveśe sarvaśaktisamanvite|
bhayebhasnāhi no devi durge devi namo’stu te||
oṁ etatte vadanaṁ saumyaṁ locanatrayabhūṣitam|
pātu naḥ sarvabhūtebhyaḥ kātyāyani namo’stu te||
oṁ hinasti daityatejāṁsi svanenāmpūrya yā jagat|
sā ghaṇṭā pātu no devī pāpebhyo’naḥ sutāniva||
oṁ asurāsṛgvasāpaṅkacarcitaste karojjvalaḥ|
śubhāya khaṅgo bhavatu caṇḍīke tvāṁ natā vayam||

**

Sanskrit

तृतीयं कामवीजं स्पटिकाभं ध्वात्वा सर्वाङ्गे विन्यसामि॥

Transliteration

tṛtīyaṁ kāmavījaṁ spaṭikābhaṁ dhvātvā sarvāṅge vinyasāmi||

**

Sanskrit

अथ मूलषडङ्गन्यासः॥

ॐ ऐं अङ्गुष्टाभ्यां नमः। ॐ ह्रीं तर्जनीभ्यां नमः। ॐ क्लीं मध्यमाभ्यां नमः। ॐ चामुण्डायै अनामिकाभ्यां नमः। ॐ विच्चे
कनिष्टिकाभ्यां नमः। ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः। ॐ एवं हृदयादि॥
ध्यानम्
ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम्॥
ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्॥
ॐ घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्॥
लमित्यादि पञ्चपूजां कृत्वा जपान्ते उत्तरन्यासान् विधाय जपं दैवै समर्पयेत्।
गुह्यातिगुह्यगोप्त्रीं त्वं गृहाणास्मत्कृतं जपम्।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि॥

Transliteration

atha mūlaṣaḍaṅganyāsaḥ||
oṁ aiṁ aṅguṣṭābhyāṁ namaḥ| oṁ hrīṁ tarjanībhyāṁ namaḥ| oṁ klīṁ madhyamābhyāṁ namaḥ| oṁ cāmuṇḍāyai anāmikābhyāṁ
namaḥ| oṁ vicce kaniṣṭikābhyāṁ namaḥ| oṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai vicce karatalakarṛṣṭhābhyāṁ namaḥ| oṁ evaṁ
hṛdayādi|| dhyānam- om khaḍgaṁ cakragadeṣucāpaparighāñchūlaṁ bhuśuṇḍīṁ śiraḥ
śaṅkhaṁ sandadhatīṁ karaistrinayanāṁ sarvāṅgabhūṣāvṛtām |
nīlāśmadyutimāsyapādadaśakāṁ seve mahākālikāṁ
yāmastautsvapite harau kamalajo hantuṁ madhuṁ kaiṭabham ||
om akṣasrakparaśū gadeṣukuliśaṁ padmaṁ dhanuḥ kuṇḍikāṁ
daṇḍaṁ śaktimasiṁ ca carma jalajaṁ ghaṇṭāṁ surābhājanam |
śūlaṁ pāśasudarśane ca dadhatīṁ hastaiḥ pravālaprabhāṁ
seve sairibhamardinīmiha mahālakṣmīṁ sarojasthitām ||
ghaṇṭāśūlahalāni śaṅkhamusale cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasacchītāṁśutulyaprabhām |
gaurīdehasamudbhavāṁ trijagatāmādhārabhūtāṁ mahā-
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm ||
lamityādi pañcapūjāṁ kṛtvā japānte uttaranyāsān vidhāya japaṁ daivai samarpayet|
guhyātiguhyagoptrīṁ tvaṁ gṛhāṇāsmatkṛtaṁ japam|
siddhirbhavatu me devi tvatprasādānmaheśvari||