The First Episode- Meditation on Mahakali
॥ अथ प्रथमचरित्रम् ॥॥ atha prathamcaritram ॥
———
**
Sanskrit
विनियोगः
अस्य श्री प्रथमचरित्रस्य। ब्रह्मा ऋषिः।महाकाली देवता। गायत्री छन्दः। नन्दा शक्तिः।
रक्तदन्तिका बीजम्। अग्निस्तत्त्वम्।ऋग्वेदः स्वरूपम्। श्रीमहाकालीप्रीत्यर्थे
प्रथमचरित्रजपे विनियोगः।
Transliteration
viniyogaḥ
asya śrī prathamacaritrasya | brahmā ṛṣiḥ | mahākālī devatā | gāyatrī chandaḥ | nandā śaktiḥ|
raktadantikā bījam | agnistattvam | ṛgvedaḥ svarūpam | śrīmahākālīprītyarthe
prathamacaritrajape viniyogaḥ |
**
Sanskrit
। महाकाली ध्यानम्।
ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम्॥
Transliteration
| Mahākālī dhyānam |
om khaḍgaṁ cakragadeṣucāpaparighāñchūlaṁ bhuśuṇḍīṁ śiraḥ
śaṅkhaṁ sandadhatīṁ karaistrinayanāṁ sarvāṅgabhūṣāvṛtām |
nīlāśmadyutimāsyapādadaśakāṁ seve mahākālikāṁ
yāmastautsvapite harau kamalajo hantuṁ madhuṁ kaiṭabham ||
English Translation
Meditation on Mahākālī
Wielding in her hands the sword, discus, mace, arrow, bow, iron club, trident, sling, human head and conch, she has three eyes and ornaments decked on all her limbs. She shines like a blue stone and has ten faces and ten feet. That Mahākālī I worship whom the lotus-born Brahma lauded in order to slay Madhu and Kaiṭabha when Hari was asleep.
**
Sanskrit
ॐ नमश्चण्डिकायै॥
Transliteration
om namaścaṇḍikāyai ||
English Translation
Oṁ Salutations to Caṇḍikā.