The Second Episode – Meditation on Mahālakṣmī

॥ अथ मध्यमचरित्रम् ॥॥ The Second Episode ॥

———

Sanskrit

विनियोगः अस्य श्री मध्यमचरित्रस्य विष्णुरृषिः। श्रीमहालक्ष्मीर्देवता। उष्णिक् छन्दः। शाकम्भरी
शक्तिः। दुर्गा बीजम्। वायुस्तत्त्वम्। यजुर्वेदः स्वरूपम्। श्रीमहालक्ष्मीप्रीत्यर्थे
मध्यमचरित्रजपे विनियोगः।
। महालक्ष्मी ध्यानम्।
ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्॥

Transliteration

viniyogaḥ
asya śrī madhyamacaritrasya viṣṇurṛṣiḥ | śrīmahālakṣmīrdevatā |
uṣṇik chandaḥ | śākambharī śaktiḥ | durgā bījam |
vāyustattvam | yajurvedaḥ svarūpam | śrīmahālakṣmīprītyarthe
madhyamacaritrajape viniyogaḥ |
| Mahālakṣmī dhyānam |
om akṣasrakparaśū gadeṣukuliśaṁ padmaṁ dhanuḥ kuṇḍikāṁ
daṇḍaṁ śaktimasiṁ ca carma jalajaṁ ghaṇṭāṁ surābhājanam |
śūlaṁ pāśasudarśane ca dadhatīṁ hastaiḥ pravālaprabhāṁ
seve sairibhamardinīmiha mahālakṣmīṁ sarojasthitām ||

English Translation

Meditation on Mahālakṣmī
Weilding in her hands the string of beads, battle axe, mace, arrow, thunderbolt, lotus, bow, water-pot, cudgel, lance, sword, shield, conch, bell, wine-cup, trident, noose and the discus Sudarsana, she has a complexion of coral and is seated on a lotus. I worship here that Mahālakṣmī, the vanquisher of the asura, Mahiṣa.