The Third Episode – Meditation on Mahāsarasvatī

॥ अथ उत्तमचरित्रम् ॥॥ atha uttamacaritram ॥

———

Sanskrit

विनियोगः
अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः। श्रीमहासरस्वती देवता।
अनुष्टुप् छन्दः। भीमा शक्तिः। भ्रामरी बीजम्। सूर्यस्तत्त्वम्।
सामवेदः स्वरूपम्। श्रीमहासरस्वतीप्रीत्यर्थे उत्तरचरित्रपाठे विनियोगः।
॥ महासरस्वती ध्यानम् ॥
घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्॥

Transliteration

viniyogaḥ
asya śrī uttaracaritrasya rudra ṛṣiḥ | śrīmahāsarasvatī devatā |
anuṣṭup chandaḥ | bhīmā śaktiḥ | bhrāmarī bījam |
sūryastattvam |sāmavedaḥ svarūpam | śrīmahāsarasvatīprītyarthe
uttaracaritrapāṭheviniyogaḥ |
॥ mahāsarasvatī dhyānam ॥
ghaṇṭāśūlahalāni śaṅkhamusale cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasacchītāṁśutulyaprabhām |
gaurīdehasamudbhavāṁ trijagatāmādhārabhūtāṁ mahā-
pūrvāmatra sarasvatīmanubhaje śumbhādidaityārdinīm ||

English Translation

Wielding in her lotus-hands the bell, trident, ploughshare, conch, pestle, discus, bow, and arrow, her lustre is like that a moon shining in autumn sky. She is born from the body of Gaurī and is the sustaining base of the three worlds. Tha Mahāsarasvatī I worship here who destroyed Sumbha and other Asuras.