Chapter-XIII ॥ The Goddess’s Grace ॥
॥ Chapter 013 ॥ Śloka 001 ॥
Sanskrit
ॐ ऋषिरुवाच॥ १॥
Transliteration
om ṛṣiruvāca || 1||
English Translation
1.The Sage said:
**
॥ Chapter 013 ॥ Śloka 002 ॥
Sanskrit
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम्॥ २॥
Transliteration
etatte kathitaṁ bhūpa devīmāhātmyamuttamam || 2||
English Translation
2.O king, this sublime Devī Mahātmyam has been narrated to you.
**
॥ Chapter 013 ॥ Śloka 003 ॥
Sanskrit
एवं प्रभावा सा देवी ययेदं धार्यते जगत्।
विद्या तथैव क्रियते भगवद्विष्णुमायया॥ ३॥
Transliteration
evaṁ prabhāvā sā devī yayedaṁ dhāryate jagat|
vidyā tathaiva kriyate bhagavadviṣṇumāyayā || 3||
English Translation
3.Of such glory is the Goddess by whom this world is upheld and sustained. Likewise knowledge is produced by the Yoga Māyā of Lord Viṣṇu.
**
॥ Chapter 013 ॥ Śloka 004 ॥
Sanskrit
तया त्वयेष वैश्यश्च तथैवान्ये विवेकिनः।
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ॥४ ॥
Transliteration
tayā tvayeṣa vaiśyaśca tathaivānye vivekinaḥ |
mohyante mohitāścaiva mohameṣyanti cāpare || 4||
English Translation
4.By her, you, this Vaiśya and others of discriminating intellect are deluded. Others have been deluded before and many others will be deluded in the future.
**
॥ Chapter 013 ॥ Śloka 005 ॥
Sanskrit
तामुपैहि महाराज शरणं परमेश्वरीम्।
आराधिता सैव नृणां भोगस्वर्गापवर्गदा॥५ ॥
Transliteration
tāmupaihi mahārāja śaraṇaṁ parameśvarīm |
ārādhitā saiva nṛṇāṁ bhogasvargāpavargadā || 5||
English Translation
5.O great king, take refuge in her the supreme Goddess. She indeed when worshipped confers enjoyment, heaven and liberation.
**
॥ Chapter 013 ॥ Śloka 006 ॥
Sanskrit
मार्कण्डेय उवाच॥ ६॥
Transliteration
mārkaṇḍeya uvāca || 6||
English Translation
6.Markandeya said:
**
॥ Chapter 013 ॥ Śloka 007-008 ॥
Sanskrit
इति तस्य वचः श्रुत्वा सुरथः स नराधिपः।
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् ॥ ७॥
निर्विण्णोऽतिममत्वेन राज्यापहरणेन च।
जगाम सद्यस्तपसे स च वैश्यो महामुने ॥ ८॥
Transliteration
iti tasya vacaḥ śrutvā surathaḥ sa narādhipaḥ |
praṇipatya mahābhāgaṁ tamṛṣiṁ saṁśitavratam || 7||
nirviṇṇo’timamatvena rājyāpaharaṇena ca|
jagāma sadyastapase sa ca vaiśyo mahāmune || 8||
English Translation
7-8. Hearing his words, O great sage, Suratha, the lord of men, despondent at the loss of his kingdom and his excessive sense of my-ness, bowed down to that sage of great parts and of severe penances and started immediately for performing tapas. The Vaiśya too went with him.
**
॥ Chapter 013 ॥ Śloka 009 ॥
Sanskrit
सन्दर्शनार्थमम्बाया नदीपुलिनमास्थितः ।
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन्॥ ९॥
Transliteration
sandarśanārthamambāyā nadīpulinamāsthitaḥ |
sa ca vaiśyastapastepe devīsūktaṁ paraṁ japan || 9||
English Translation
9.They repaired to the sandy banks of a river for getting the vision of the Mother. He and Vaiśya performed the tapas, using for japa, the great Devī Sūkta.
**
॥ Chapter 013 ॥ Śloka 010 ॥
Sanskrit
तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्।
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ॥ १०॥
Transliteration
tau tasmin puline devyāḥ kṛtvā mūrtiṁ mahīmayīm |
arhaṇāṁ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ || 10||
English Translation
10.They both made on the bank an image of the Devi out of earth and worshipped her in the image with flowers, incense, fire-ritual and offerings of water.
**
॥ Chapter 013 ॥ Śloka 011 ॥
Sanskrit
निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ।
ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् ॥ ११॥
Transliteration
nirāhārau yatātmānau tanmanaskau samāhitau |
dadatustau baliṁ caiva nijagātrāsṛgukṣitam || 11||
English Translation
11.Without partaking food, exercising self-control, with the thought of that and nothing else, and concentrated, they gave the offering dipped in the blood drawn out of their own bodies.
**
॥ Chapter 013 ॥ Śloka 012॥
Sanskrit
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः।
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥ १२॥
Transliteration
evaṁ samārādhayatostribhirvarṣairyatātmanoḥ |
parituṣṭā jagaddhātrī pratyakṣaṁ prāha caṇḍikā || 12||
English Translation
12.As they were worshipping like this, exercising self-control, in three years’ time, the upholder and sustainer of the worlds, Caṇḍikā became pleased, appeared before them and spoke:
**
॥ Chapter 013 ॥ Śloka 013 ॥
Sanskrit
देव्युवाच॥ १३॥
Transliteration
devyuvāca || 13||
English Translation
13.The Goddess said:
**
॥ Chapter 013 ॥ Śloka 014 ॥
Sanskrit
यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन।
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि ते॥ १४॥
Transliteration
yatprārthyate tvayā bhūpa tvayā ca kulanandana |
mattastatprāpyatāṁ sarvaṁ parituṣṭā dadāmi te || 14||
English Translation
14.O king, whatever is prayed for by you and O (Vaiśya) delight of your family, whatever by you too, get those all from me. I am pleased. I shall give to you.
**
॥ Chapter 013 ॥ Śloka 015 ॥
Sanskrit
मार्कण्डेय उवाच॥ १५॥
Transliteration
mārkaṇḍeya uvāca || 15 ||
English Translation
Mārkaṇḍeya said:
**
॥ Chapter 013 ॥ Śloka 016 ॥
Sanskrit
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि।
अत्रैव च निजं राज्यं हतशत्रुबलं बलात्॥ १६॥
Transliteration
tato vavre nṛpo rājyamavibhraṁśyanyajanmani |
atraiva ca nijaṁ rājyaṁ hataśatrubalaṁ balāt || 16||
English Translation
16.Then the king chose the kingdom which will not get out of his hands even in a future life, while in this life his own kingdom captured back by strength by killing the armies of his enemies.
**
॥ Chapter 013 ॥ Śloka 017 ॥
Sanskrit
सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः।
ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम्॥ १७॥
Transliteration
so’pi vaiśyastato jñānaṁ vavre nirviṇṇamānasaḥ |
mametyahamiti prājñaḥ saṅgavicyutikārakam || 17||
English Translation
17.But then the wise Vaiśya despondent in the mind chose the knowledge which gives release from the attachment of I-ness and my-ness.
**
॥ Chapter 013 ॥ Śloka 018 ॥
Sanskrit
देव्युवाच॥ १८॥
Transliteration
devyuvāca || 18||
English Translation
18.The Goddess said:
**
॥ Chapter 013 ॥ Śloka 019 ॥
Sanskrit
स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान्॥१९ ॥
Transliteration
svalpairahobhirnṛpate svaṁ rājyaṁ prāpsyate bhavān || 19||
English Translation
19.O king, in a few days you are going to get back your kingdom.
**
॥ Chapter 013 ॥ Śloka 20 ॥
Sanskrit
हत्वा रिपूनस्खलितं तव तत्र भविष्यति॥ २०॥
Transliteration
hatvā ripūnaskhalitaṁ tava tatra bhaviṣyati || 20||
English Translation
20.After killing the enemies, it will not slip from you any more.
**
॥ Chapter 013 ॥ Śloka 021-022 ॥
Sanskrit
मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः॥ २१॥
सावर्णिको मनुर्नाम भवान्भुवि भविष्यति॥ २२॥
Transliteration
mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ || 21||
sāvarṇiko manurnāma bhavānbhuvi bhaviṣyati || 22||
English Translation
21-22. After death, again you will get birth from the Sun-God and become on earth the famous Manu, Sāvarṇi.
**
॥ Chapter 013 ॥ Śloka 023-024 ॥
Sanskrit
वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः॥ २३॥
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति॥ २४॥
Transliteration
vaiśyavarya tvayā yaśca varo’smatto’bhivāñchitaḥ || 23||
taṁ prayacchāmi saṁsiddhyai tava jñānaṁ bhaviṣyati || 24||
English Translation
23-24. O the best amongst Vaiśyas, what you desired out of me, that boon I shall confer. The knowledge will bring you fulfillment,
**
॥ Chapter 013 ॥ Śloka 025 ॥
Sanskrit
मार्कण्डेय उवाच॥ २५॥
Transliteration
mārkaṇḍeya uvāca || 25||
English Translation
25.Mārkaṇḍeya said:
**
॥ Chapter 013 ॥ Śloka 026-027 ॥
Sanskrit
इति दत्त्वा तयोर्देवी यथाभिलषितं वरम्।
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता॥ २६-२७॥
Transliteration
iti dattvā tayordevī yathābhilaṣitaṁ varam |
babhūvāntarhitā sadyo bhaktyā tābhyāmabhiṣṭutā || 26-27||
English Translation
26-27. Thus after giving both of them boons as they desired, the Goddess immediately vanished, lauded by them with devotion.
**
॥ Chapter 013 ॥ Śloka 028-029 ॥
Sanskrit
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥ क्लीं ॐ॥२८-२९॥
Transliteration
evaṁ devyā varaṁ labdhvā surathaḥ kṣatriyarṣabhaḥ |
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ || klīṁ om ||28-29
English Translation
28-29. Thus, Suratha, the best of the Kṣatriyas, having got the boon from the Goddess will become the Manu Sāvarni by taking birth from the Sun-god.1
1. The verses 26 and 27 have to be repeated again as verses 28 and 29 to end the Māhātmyam.
**
Sanskrit
॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये त्रयोदशः॥ १३॥
Transliteration
|| iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye trayodaśaḥ || 13||
English Translation
Here ends the thirteenth of Devi Māhātmya in Mārkaṇḍeya Purāṇa during the period of Sāvarṇi, the Manu.
**
Sanskrit
॥ श्रीसप्तशतीदेवीमाहात्म्यं समाप्तम् ॥
॥ ॐ तत् सत् ॐ॥
Transliteration
॥ śrīsaptaśatīdevīmāhātmyaṁ samāptam ॥
॥ om svastiḥ॥
English Translation
॥ Thus ends the Saptaśatī Devī Māhātmya ॥
॥ om svasti ॥