|| Kṣamā Prārthanā || A Prayer for Carving Pardon||
|| Kṣamā Prārthanā || Śloka 001 ||
Sanskrit
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि॥१॥
Transliteration
aparādhasahasrāṇi kriyante’harniśaṁ mayā|
dāso’yamiti māṁ matvā kṣamasva parameśvari||1|
English Translation
Day and night, I commit a thousand mistakes, O Supreme Goddess, pardon them considering that I am thy slave.
**
|| Kṣamā Prārthanā || Śloka 002 ||
Sanskrit
आवाहनं न जानामि न जानामि विसर्जनम्।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि॥२॥
Transliteration
āvāhanaṁ na jānāmi na jānāmi visarjanam|
pūjāṁ caiva na jānāmi kṣamyatāṁ parameśvari||2|
English Translation
I do not know how to invoke thy presence and how to revoke it. I do not know how to worship thee. Pardon, O Supreme Goddess.
**
|| Kṣamā Prārthanā || Śloka 003 ||
Sanskrit
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि।
यत् पूजितं मया देवि परिपूर्णं तदस्तु ते॥३॥
Transliteration
mantrahīnaṁ kriyāhīnaṁ bhaktihīnaṁ sureśvari|
yat pūjitaṁ mayā devi paripūrṇaṁ tadastu te||3||
English Translation
O the queen of gods, let no shortcoming in Mantra, ritual or devotion vitiate the fullness of my worship to thee.
**
|| Kṣamā Prārthanā || Śloka 004 ||
Sanskrit
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः॥४॥
Transliteration
aparādhaśataṁ kṛtvā jagadambeti coccaret
yāṁ gatiṁ samavāpnoti na tāṁ brahmādayaḥ surāḥ||4||
English Translation
If a man commits a hundred faults but utters the invocation, ‘O World - Mother’, the status he attains, even Brahmā and other gods do not attain.
**
|| Kṣamā Prārthanā || Śloka 005 ||
Sanskrit
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु॥५॥
Transliteration
sāparādho’smi śaraṇaṁ prāptastvāṁ jagadambike|
idānīmanukampyo’haṁ yathecchasi tathā kuru||5||
English Translation
I am full of faults. O World - Mother, I seek refuge in thee. Now I have to be pitied. Do as thou likest.
**
|| Kṣamā Prārthanā || Śloka 006||
Sanskrit
अज्ञानाद्विस्मृते भ्रान्त्या यन्नूनमधिकं कृतम्।
तत् सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि॥६॥
Transliteration
ajñānādvismṛte bhrāntyā yannūnamadhikaṁ kṛtam|
tat sarvaṁ kṣamyatāṁ devi prasīda parameśvari||6||
English Translation
Devi, pray, pardon my acts of omission and commission through ignorance, forgetfulness or error; O Supreme Goddess may thou be pleased.
**
|| Kṣamā Prārthanā || Śloka 007 ||
Sanskrit
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि॥७॥
Transliteration
kāmeśvari jaganmātaḥ saccidānandavigrahe|
gṛhāṇārcāmimāṁ prītyā prasīda parameśvari||7||
English Translation
O the lady of love, mother of the world, embodiment of Truth-Consciousness - Bliss, pray accept with satisfaction this worship. O Supreme Goddess, may thou be pleased.
**
|| Kṣamā Prārthanā || Śloka 008 ||
Sanskrit
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम्।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि॥८॥
Transliteration
guhyātiguhyagoptrī tvaṁ gṛhāṇāsmatkṛtaṁ japam|
siddhirbhavatu me devi tvatprasādānmaheśvari||8||
English Translation
Devi, thou art the protector of the most occult secrets. Please accept the japa done by me. Great Goddess, let fulfilment come to me by thy grace.