|| Kṣamā Prārthanā || A Prayer for Carving Pardon||

|| Kṣamā Prārthanā || Śloka 001 ||

Sanskrit

अपराधसहस्राणि क्रियन्तेऽहर्निशं मया।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि॥१॥

Transliteration

aparādhasahasrāṇi kriyante’harniśaṁ mayā|
dāso’yamiti māṁ matvā kṣamasva parameśvari||1|

English Translation

Day and night, I commit a thousand mistakes, O Supreme Goddess, pardon them considering that I am thy slave.

**

|| Kṣamā Prārthanā || Śloka 002 ||

Sanskrit

आवाहनं न जानामि न जानामि विसर्जनम्।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि॥२॥

Transliteration

āvāhanaṁ na jānāmi na jānāmi visarjanam|
pūjāṁ caiva na jānāmi kṣamyatāṁ parameśvari||2|

English Translation

I do not know how to invoke thy presence and how to revoke it. I do not know how to worship thee. Pardon, O Supreme Goddess.

**

|| Kṣamā Prārthanā || Śloka 003 ||

Sanskrit

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि।
यत् पूजितं मया देवि परिपूर्णं तदस्तु ते॥३॥

Transliteration

mantrahīnaṁ kriyāhīnaṁ bhaktihīnaṁ sureśvari|
yat pūjitaṁ mayā devi paripūrṇaṁ tadastu te||3||

English Translation

O the queen of gods, let no shortcoming in Mantra, ritual or devotion vitiate the fullness of my worship to thee.

**

|| Kṣamā Prārthanā || Śloka 004 ||

Sanskrit

अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः॥४॥

Transliteration

aparādhaśataṁ kṛtvā jagadambeti coccaret
yāṁ gatiṁ samavāpnoti na tāṁ brahmādayaḥ surāḥ||4||

English Translation

If a man commits a hundred faults but utters the invocation, ‘O World - Mother’, the status he attains, even Brahmā and other gods do not attain.

**

|| Kṣamā Prārthanā || Śloka 005 ||

Sanskrit

सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु॥५॥

Transliteration

sāparādho’smi śaraṇaṁ prāptastvāṁ jagadambike|
idānīmanukampyo’haṁ yathecchasi tathā kuru||5||

English Translation

I am full of faults. O World - Mother, I seek refuge in thee. Now I have to be pitied. Do as thou likest.

**

|| Kṣamā Prārthanā || Śloka 006||

Sanskrit

अज्ञानाद्विस्मृते भ्रान्त्या यन्नूनमधिकं कृतम्।
तत् सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि॥६॥

Transliteration

ajñānādvismṛte bhrāntyā yannūnamadhikaṁ kṛtam|
tat sarvaṁ kṣamyatāṁ devi prasīda parameśvari||6||

English Translation

Devi, pray, pardon my acts of omission and commission through ignorance, forgetfulness or error; O Supreme Goddess may thou be pleased.

**

|| Kṣamā Prārthanā || Śloka 007 ||

Sanskrit

कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि॥७॥

Transliteration

kāmeśvari jaganmātaḥ saccidānandavigrahe|
gṛhāṇārcāmimāṁ prītyā prasīda parameśvari||7||

English Translation

O the lady of love, mother of the world, embodiment of Truth-Consciousness - Bliss, pray accept with satisfaction this worship. O Supreme Goddess, may thou be pleased.

**

|| Kṣamā Prārthanā || Śloka 008 ||

Sanskrit

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम्।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि॥८॥

Transliteration

guhyātiguhyagoptrī tvaṁ gṛhāṇāsmatkṛtaṁ japam|
siddhirbhavatu me devi tvatprasādānmaheśvari||8||

English Translation

Devi, thou art the protector of the most occult secrets. Please accept the japa done by me. Great Goddess, let fulfilment come to me by thy grace.