pūrvāṅgavidhiḥ

Sanskrit

अथ साधकः कृतस्नाननित्यविधिः आचमनं कुर्यात्।
ॐ ऐं आत्मतत्वं शोधयामि नमः स्वाहा।
ॐ ह्रीं विद्यातत्वं शोधयामि नमः स्वाहा॥
ॐ क्लीं शिवतत्वं शोधयामि नमः स्वाहा॥
ॐ ऐं ह्रीं क्लीं सर्वतत्वं शोधयामि नमः स्वाहा॥

Transliteration

atha sādhakaḥ kṛtasnānanityavidhiḥ ācamanaṁ kuryāt|
om aiṁ ātmatatvaṁ śodhayāmi namaḥ svāhā|
oṁ hrīṁ vidyātatvaṁ śodhayāmi namaḥ svāhā||
oṁ klīṁ śivatatvaṁ śodhayāmi namaḥ svāhā||
om aiṁ hrīṁ klīṁ sarvatatvaṁ śodhayāmi namaḥ svāhā||

**

Sanskrit

ततः प्राणायामं कुर्यात्।
मूलेन वामनासया वायुमापूर्य कुम्भके चतुर्वारं मूलं पठित्वा द्विवारं मूलमुच्चरन् दक्षनासया रेचयेत्॥

Transliteration

tataḥ prāṇayāmaṁ kuryāt|
mūlena vāmanāsayā vāyumāpūrya kumbhake caturvāraṁ mūlaṁ paṭhitvā dvivāraṁ mūlamuccaran dakṣanāsayā recayet||

**

Sanskrit

ततः सङ्कल्पं कुर्यात्। यथा -अस्माकं सर्वेषां सकुटुम्बानां क्षैमस्थैर्यवीर्यविजयायुरारोग्यैश्वर्याभिवृध्यर्थं
समस्तमङ्गलावाप्त्यर्थे अमुकगोत्रोत्पन्नस्य अमुकनाम्नः मम श्रीजगदम्बाप्रसादेन
सर्वापन्निवृत्तिसर्वाभीष्टफलावाप्तिधर्मार्थकाममोक्ष चतुर्विधपुरुषार्थसिद्धिद्वारा
श्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थे कवचार्गलकीलकपठनैकादशन्यासपूर्वकं
नवार्णमन्त्राष्टोत्तरशतजपरात्रिसूक्तपठनपूर्वकं देवीसूक्तपठननवार्णमन्त्राष्टोत्तरशतजपरहस्यत्रयपठनान्तं श्रीचण्डीसप्तशत्याः पाठं करिष्ये॥

Transliteration

tataḥ saṅkalpaṁ kuryāt| yathā -asmākaṁ sarveṣāṁ sakuṭumbānāṁ
kṣaimasthairyavīryavijayāyurārogyaiśvaryābhivṛdhyarthaṁ
samastamaṅgalāvāptyarthe amukagotrotpannasya amukanāmnaḥ mama
śrījagadambāprasādena
sarvāpannivṛttisarvābhīṣṭaphalāvāptidharmārthakāmomokśa
caturvidhapuruṣārthasiddhidvārā śrīmahākalī
mahālakṣmīmahāsarasvatīdevatāprītyarthe
kavacārgalakīlakapaṭhanaikādaśanyāsapūrvakaṁ
navārṇamantrāṣṭottaraśatajaparātrisūktapaṭhanapūrvakaṁ
devīsūktapaṭhanavārṇamantrāṣṭottaraśatajaparahasyatrayapaṭhanāntaṁ
śrīcaṇḍīsaptaśatyāḥ pāṭhaṁ kariṣye||

**

Sanskrit

अथ श्रीमहागणपतिं गुरुत्रयं च प्रणमेत्।
ओं गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्यत आ नः शृण्वन्नूतिभिः सीद सादनम्॥
सिद्धिवुद्धिशक्तिसहित श्रीमहागणपतये नमः ॥
ओं नमो गुरुभ्यो गुरुपादुकाभ्यः नमः परेभ्यः परपादुकाभ्यः।
आचार्यसिद्धेश्वरपादुकाभ्यो नमोऽस्तु लक्ष्मीपतिपादुकाभ्यः॥
श्रीगुरुपरमगुरुपरमेष्ठीगुरुश्रीपादुकाभ्यो नमः॥

Transliteration

atha śrīmahāgaṇapatiṁ gurutrayaṁ ca praṇamet|
oṁ gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam|
jyeṣṭharājaṁ brahmaṇāṁ brahmaṇasyata ā
naḥ śṛṇvannūtibhiḥ sīda sādanam||
siddhivuddhiśaktisahita śrīmahāgaṇapataye namaḥ ||
oṁ namo gurubhyo gurupādukābhyaḥ namaḥ parebhyaḥ parapādukābhyaḥ|
ācāryasiddheśvarapādukābhyo namo’stu lakṣmīpatipādukābhyaḥ||
Śrīguruparamaguruparameṣṭhīguruśrīpādukābhyo namaḥ||

**

Sanskrit

अथ आसनविधिः। आसनाधो जलादिना त्रिकोणं विलिख्य ॐ ह्रीं आधारशक्तिकमलासनाय नमः इति संपूज्य तदुपरि आस्तरणम् कृत्वा ॐ पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः कूर्मो देवता सुतलं छन्दः आसने विनियोगः।
ओं पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं कुरु चासनम्॥
ओं भूर्भुवः स्वः इत्यासनं प्रोक्ष्य प्राङ्ग्मुख उदङ्मुखो वा उपविश्य
ओं अनन्तासनाय नमः। ओं कूर्मासनाय नमः। ओं विमलासनाय नमः। ओं पद्मासनाय नमः। ओं योगासनाय नमः। ओं आधारशक्त्यै नमः।
ओं दुष्टविद्रावणनृसिंहासनाय नमः। ओं मध्ये परमसुखासनाय नमः। ईति नत्वा
ओं ऊर्द्वकेशि विरुपाक्षि मांसशोणित भक्षणे।
तिष्ठ देवि शिखाबन्धे चामुण्डे ह्यपराजिते॥
इति शिखां वध्नीयात्॥

Transliteration

atha āsanavidhiḥ| āasanādho jalādinā trikoṇaṁ vilikhya om hrīṁ ādhāraśaktikamalāsanāya namaḥ iti saṁpūjya tadupari āstaraṇam kṛtvā oṁ
pṛthvīti mantrasya merupṛṣṭha ṛṣiḥ kūrmo devatā sutalaṁ chandaḥ āsane viniyogaḥ|
oṁ pṛthvi tvayā dhṛtā lokā devi tvaṁ viṣṇunā dhṛtā|
tvaṁ ca dhāraya māṁ devi pavitraṁ kuru cāsanam||
oṁ bhūrbhuvaḥ svaḥ ityāsanaṁ prokṣya prāṅgmukha udaṅmukho vā upaviśya
om anantāsanāya namaḥ| oṁ kūrmāsanāya namaḥ| oṁ vimalāsanāya namaḥ| oṁ padmāsanāya namaḥ| om yogāsanāya namaḥ| om ādāraśaktyai namaḥ|
oṁ duṣṭavidrāvaṇanṛsimhāsanāya namaḥ| oṁ madhye paramasukhāsanāya namaḥ| īti natvā om ūrdhvakeśi virupākṣimāṁsaśoṇitabhakṣaṇe|
tiṣṭha devi śikhābandhe cāmuṇḍe hyaparājite||
iti śikhāṁ vadhnīyāt||

**

Sanskrit

अथ भूतापसर्पणविधिः।
ओं अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया॥
अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम्।
सर्वेपामवीरोधेन जपकर्मसमारभे॥
इति भूतानुत्सार्य
तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम।
भैरवाय नमस्तुभ्यं अनुज्ञां दातुमहर्सि॥
इति भैरवाज्ञां गृह्णीयात्॥

Transliteration

atha bhūtāpasarpaṇavidhiḥ|
om apasarpantu te bhūta ye bhūtā bhūmisaṁsthitāḥ|
ye bhūtā vighnakartāraste naśyantu śivājñayā||
āpakrāmantu bhūtāni piśācāḥ sarvato diśam|
sarvepāmavīrodhena japakarmasamārabhe||

iti bhūtānutsārya
tīkṣṇadaṁṣṭra mahākāya kalpāntadahanopama|
bhairavāya namastubhyaṁ anujñāṁ dātumaharsi||
iti bharavājñāṁ gṛhṇīyāt||

**

Sanskrit

अथ भूतशुद्धिः।
सोऽहमिति मन्त्रेण हृदयात् जीवात्मानं मूलाधारस्थकुण्डलिन्या सह सुषुम्नामार्गेण शिरस्थितसहस्रारकमले परमात्मनि संयोज्य
प्राणायामक्रमेण सपापपुरुषं देहं यं बीजेन
शोषयित्वा रं बीजेन दग्धं मत्वा वं बीजेन अमृतवृष्टिं निपात्य लं बीजेन दिव्यशरीरमुत्पन्नमिति ध्वात्वा हंसबीजेन
परमात्मनः सकाशात् जीवात्मानं हृदयमानयेत्॥

Transliteration

atha bhūtaśuddhiḥ|
so’hamiti mantreṇa hṛdayāt jīvātmānaṁ mūlādhārasthakuṇḍalinyā saha suṣumnāmārgeṇa śirasthitasahasrārakamale
paramātmani saṁyojya prāṇāyāmakrameṇa sapāpapuruṣaṁ dehaṁ yaṁ bījena śoṣayitvā raṁ bījena dagdhaṁ matvā vaṁ bījena
amṛtavṛṣṭiṁ nipātya laṁ bījena
divyaśarīramutpannamiti dhyātvā haṁsavījena paramātmanaḥ sakāśāt jīvātmānaṁ hṛdayamānayet||

**

Sanskrit

अथ प्राणप्रतिष्ठा
हृदि हस्तं निधाय ओं आं ह्रीं क्रों मम प्राणाः इह प्राणाः ओं आं ह्रीं क्रों मम जीव इह स्थितः ओं आं ह्रीं क्रों मम
सर्वेन्द्रियाणि ओं आं ह्रीं क्रों मम वाङ्मनस्त्वक्चक्षुःश्रोत्रजिह्वाघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा॥

Transliteration

atha prāṇapratiṣṭhā

hṛdi hastaṁ nidhāya oṁ āṁ hrīṁ kroṁ mama prāṇāḥ iha prāṇāḥ oṁ āṁ hrīṁ kroṁ mama jīva iha sthitaḥ oṁ āṁ hrīṁ kroṁ
mama sarvendriyāṇi oṁ āṁ hrīṁ kroṁ mama vāṅmanastvakcakṣuḥśrotrajihvāghrāṇaprāṇā ihāgatya sukhaṁ ciraṁ tiṣṭhantu
svāhā||

**

Sanskrit

अथ दीपस्थापनम्।
भो दीप देविस्वरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत्।
यावत् कर्मसमाप्तिः स्यात् तावत् त्वं सुस्थिरो भव॥

Transliteration

atha dīpasthāpanam|
bho dīpa devisvarūpastvaṁ karmasākṣī hyavighnakṛt|
yāvat karmasamāptiḥ syāt tāvat tvaṁ susthiro bhava||

**

Sanskrit

अथ शापोद्धारमन्त्रः।
ओं ह्रीं क्लीं श्रीं क्रां क्रीं चण्डीके देवि शापानुग्रहं कुरु कुरु स्वाहा। सप्तवारं जपेत्॥

Transliteration

atha śāpoddhāramantraḥ|
oṁ hrīṁ klīṁ śrīṁ krāṁ krīṁ caṇḍīke devi śāpānugrahaṁ kuru kuru svāhā| saptavāraṁ japet||

**

Sanskrit

अथ उत्कीलनमन्त्रः।
ओं श्रीं क्लीं ह्रीं सप्तशति चण्डीके उत्कीलनं कुरु कुरु स्वाहा। एकविंशवारं जपेत्॥

Transliteration

atha utkīlanamantraḥ|
oṁ śrīīṁ klīīṁ hrīṁ saptaśaticaṇḍīke utkīlanaṁ kuru kuru svāhā| ekaviṁśavāraṁ japet||