Rātrisūktam: text

॥ Rātri Sūktam ॥ Śloka 001॥

Sanskrit

ॐ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः।
विश्वा अधिश्रियोधित॥१॥

Transliteration

oṁ rātrī vyakhyadāyatī purutrā devyakṣabhiḥ|
viśvā adhiśriyodhita ||1||

English Translation

The goddess Night that comes, saw with eyes of vision in many planes. She holds high all the splendours.

**

॥ Rātri Sūktam ॥ Śloka 002॥

Sanskrit

ओर्वपा अमर्त्या निवतो देव्युद्धतः।
ज्योतिषा वाधते तमः॥२॥

Transliteration

orvapā amartyā nivato devyuddhataḥ|
jyotiṣā vādhate tamaḥ||2||

English Translation

The goddess immortal, she fills the vast, the high and the low places. She repels darkness with light.

**

॥ Rātri Sūktam ॥ Śloka 003॥

Sanskrit

निरु स्वसारमस्कृतोपसं देव्तायती।
अपेदुहासते नमः॥३॥

Transliteration

niru svasāramaskṛtopasaṁ devtāyatī|
apeduhāsate namaḥ||3||

English Translation

The goddess that comes, prepared her sister Uṣas. And the darkness leaves.

**

॥ Rātri Sūktam ॥ Śloka 004॥

Sanskrit

सा नो अद्य यस्यावयं नि ते यामन्नविक्ष्महि।
वृक्षे न वसति वयः॥४॥

Transliteration

sā no adya yasyāvayaṁ ni te yāmannavikṣmahi|
vṛkṣe na vasati vayaḥ||4||

English Translation

She is ours now. May we find refuge in her movements as a bird its dwelling on the tree.

**

॥ Rātri Sūktam ॥ Śloka 005॥

Sanskrit

नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः।
नि श्येनासश्चिदर्थिनः॥५॥

Transliteration

ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ|
ni śyenāsaścidarthinaḥ||5||

English Translation

The hosts of men had refuge in her. The footed, the feathered and the hawks as well seek her intensely.

**

॥ Rātri Sūktam ॥ Śloka 006॥

Sanskrit

यावया वृक्यं वृकं यवयस्तेनमूर्यं।
अथा न सुतरा भव॥६॥

Transliteration

yāvayā vṛkyaṁ vṛkaṁ yavayastenamūryaṁ|
athā na sutarā bhava||6||

English Translation

Assail the she-wolf. Separate from us the he - wolf, and the thief, Then in the billowings ferry us with ease

**

॥ Rātri Sūktam ॥ Śloka 007॥

Sanskrit

उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित।
उप ऋणेव यातय॥७॥

Transliteration

upa mā pepiśattamaḥ kṛṣṇaṁ vyaktamasthita|
upa ṛṇeva yātaya||7||

English Translation

She has come near to me giving clear shapes to the black darkness. O Dawn, absolve me as from debts.

**

॥ Rātri Sūktam ॥ Śloka 008॥

Sanskrit

उप ते गा इवाकरं वृणीष्व दुहितार्दिवः।
रात्रि स्तोमं न जिग्युषे॥८॥

Transliteration

upa te gā ivākaraṁ vṛṇīṣva duhitārdivaḥ|
rātri stomaṁ na jigyuṣe||8||

English Translation

I have offered to thee like kine. Accept O Night, daughter of Heaven, the laud as for a conqueror.