Rātrisūktam: text
॥ Rātri Sūktam ॥ Śloka 001॥
Sanskrit
ॐ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः।
विश्वा अधिश्रियोधित॥१॥
Transliteration
oṁ rātrī vyakhyadāyatī purutrā devyakṣabhiḥ|
viśvā adhiśriyodhita ||1||
English Translation
The goddess Night that comes, saw with eyes of vision in many planes. She holds high all the splendours.
**
॥ Rātri Sūktam ॥ Śloka 002॥
Sanskrit
ओर्वपा अमर्त्या निवतो देव्युद्धतः।
ज्योतिषा वाधते तमः॥२॥
Transliteration
orvapā amartyā nivato devyuddhataḥ|
jyotiṣā vādhate tamaḥ||2||
English Translation
The goddess immortal, she fills the vast, the high and the low places. She repels darkness with light.
**
॥ Rātri Sūktam ॥ Śloka 003॥
Sanskrit
निरु स्वसारमस्कृतोपसं देव्तायती।
अपेदुहासते नमः॥३॥
Transliteration
niru svasāramaskṛtopasaṁ devtāyatī|
apeduhāsate namaḥ||3||
English Translation
The goddess that comes, prepared her sister Uṣas. And the darkness leaves.
**
॥ Rātri Sūktam ॥ Śloka 004॥
Sanskrit
सा नो अद्य यस्यावयं नि ते यामन्नविक्ष्महि।
वृक्षे न वसति वयः॥४॥
Transliteration
sā no adya yasyāvayaṁ ni te yāmannavikṣmahi|
vṛkṣe na vasati vayaḥ||4||
English Translation
She is ours now. May we find refuge in her movements as a bird its dwelling on the tree.
**
॥ Rātri Sūktam ॥ Śloka 005॥
Sanskrit
नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः।
नि श्येनासश्चिदर्थिनः॥५॥
Transliteration
ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ|
ni śyenāsaścidarthinaḥ||5||
English Translation
The hosts of men had refuge in her. The footed, the feathered and the hawks as well seek her intensely.
**
॥ Rātri Sūktam ॥ Śloka 006॥
Sanskrit
यावया वृक्यं वृकं यवयस्तेनमूर्यं।
अथा न सुतरा भव॥६॥
Transliteration
yāvayā vṛkyaṁ vṛkaṁ yavayastenamūryaṁ|
athā na sutarā bhava||6||
English Translation
Assail the she-wolf. Separate from us the he - wolf, and the thief, Then in the billowings ferry us with ease
**
॥ Rātri Sūktam ॥ Śloka 007॥
Sanskrit
उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित।
उप ऋणेव यातय॥७॥
Transliteration
upa mā pepiśattamaḥ kṛṣṇaṁ vyaktamasthita|
upa ṛṇeva yātaya||7||
English Translation
She has come near to me giving clear shapes to the black darkness. O Dawn, absolve me as from debts.
**
॥ Rātri Sūktam ॥ Śloka 008॥
Sanskrit
उप ते गा इवाकरं वृणीष्व दुहितार्दिवः।
रात्रि स्तोमं न जिग्युषे॥८॥
Transliteration
upa te gā ivākaraṁ vṛṇīṣva duhitārdivaḥ|
rātri stomaṁ na jigyuṣe||8||
English Translation
I have offered to thee like kine. Accept O Night, daughter of Heaven, the laud as for a conqueror.