॥ प्राधानिकरहस्यं ॥ ॥ Prādhānikarahasyaṁ॥

॥ Prādhānikarahasyaṁ॥ Śloka 001 ॥

Sanskrit

अस्य श्रीसप्तशतीरहस्यत्रयस्य ब्रह्मविष्णुरुद्रा ऋषयः महाकालीमहालक्ष्मीमहासरस्वत्यो
देवताः अनुष्टुप् छन्दः नवदुर्गामहालक्ष्मीर्बीजं श्रीं शक्तिः ममाभीष्टफलसिद्धये सप्तशति
पाठान्ते जपे विनियोगः॥

Transliteration

asya śrīsaptaśatīrahasyatrayasya brahmaviṣṇurudrā ṛṣayaḥ
mahākālīmahālakṣmīmahāsarasvatyo devatāḥ anuṣṭup chandaḥ
navadurgāmahālakṣmīrbījaṁ śrīṁ śaktiḥ
mamābhīṣṭaphalasiddhaye saptaśati pāṭhānte jape viniyogaḥ ॥

**

Sanskrit

राजोवाच॥

Transliteration

rājovāca ॥

English Translation

The king said :

**

Sanskrit

भगवन्नवतारा मे चण्डिकाया स्त्वयोदिताः।
एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि॥ १॥

Transliteration

bhagavannavatārā me caṇḍikāyā stvayoditāḥ |
eteṣāṁ prakṛtiṁ brahman pradhānaṁ vaktumarhasi ॥ 1॥

English Translation

1.Sire, you have mentioned to me about the manifestations of Caṇḍikā. Knower of Brahman, please oblige by telling me about their nature and importance.

**

॥ Prādhānikarahasyaṁ॥ Śloka 002 ॥

Sanskrit

आराध्यं यन्मया देव्याः स्वरूपं येन वै द्विज।
विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे॥ २॥

Transliteration

ārādhyaṁ yanmayā devyāḥ svarūpaṁ yena vai dvija |
vidhinā brūhi sakalaṁ yathāvatpraṇatasya me ॥ 2॥

English Translation

2.Which of the deities have I to worship, in what form, with what ritual? O, twice - born, I have bowed to you. Tell me all the facts.

**

॥ Prādhānikarahasyaṁ॥ Śloka 003 ॥

Sanskrit

ऋषिरुवाच॥

Transliteration

ṛṣiruvāca ॥

English Translation

The Sage said:

**

Sanskrit

इदं रहस्यं परममनाख्येयं प्रचक्षते।
भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप॥ ३॥

Transliteration

idaṁ rahasyaṁ paramamanākhyeyaṁ pracakṣate |
bhakto’sīti na me kiñcittavāvācyaṁ narādhipa ॥ 3॥

English Translation

3.This is a great secret. It is said that it should not be mentioned. But you are devoted to me, O lord of men and there is nothing that I cannot mention to you.

**

॥ Prādhānikarahasyaṁ॥ Śloka 004 ॥

Sanskrit

सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी।
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता॥ ४॥

Transliteration

sarvasyādyā mahālakṣmīstriguṇā parameśvarī |
lakṣyālakṣyasvarūpā sā vyāpya kṛtsnaṁ vyavasthitā ॥ 4॥

English Translation

4.Mahālakṣmī is the first and foremost of all, Supreme sovereign, she is of the three qualities. All the manifested and unmanifested are her form. Pervading in entirety, she stands.

**

॥ Prādhānikarahasyaṁ॥ Śloka 005 ॥

Sanskrit

मातुलिङ्गं गदां खेटं पानपात्रं च बिभ्रती।
नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि॥ ५॥

Transliteration

mātuliṅgaṁ gadāṁ kheṭaṁ pānapātraṁ ca bibhratī |
nāgaṁ liṅgaṁ ca yoniṁ ca bibhratī nṛpa mūrdhani ॥ 5॥

English Translation

5.She holds the pomegranate, 1 mace, shield and the drinking vessel. O king, she bears on her head the serpent, the male and the female principles.


1. That fruit containing many seeds , symbolising mainfold creation.

**

॥ Prādhānikarahasyaṁ॥ Śloka 006 ॥

Sanskrit

तप्तकाञ्चनवर्णाभा तप्तक्ञ्चनभूषणा।
शून्यं तदखिलं स्वेन पूरयामास तेजसा॥ ६॥

Transliteration

taptakāñcanavarṇābhā taptakñcanabhūṣaṇā |
śūnyaṁ tadakhilaṁ svena pūrayāmāsa tejasā ॥ 6॥

English Translation

6.Her complexion is that of melted gold and her ornaments too made of melted gold. She filled all the void with her light.

**

॥ Prādhānikarahasyaṁ॥ Śloka 007 ॥

Sanskrit

शून्यं तदखिलं लोकं विलोक्य परमेश्वरी।
बभार रूपमपरं तमसा केवलेन हि॥ ७॥

Transliteration

śūnyaṁ tadakhilaṁ lokaṁ vilokya parameśvarī |
babhāra rūpamaparaṁ tamasā kevalena hi ॥ 7॥

English Translation

7.The Supreme sovereign seeing the entire world a void bore another form by mere tamas.

**

॥ Prādhānikarahasyaṁ॥ Śloka 008 ॥

Sanskrit

सा भिन्नाञ्जनसङ्काशा दंष्ट्राचितवरानना।
विशाललोचना नारी बभूव तनुमध्यमा॥ ८॥

Transliteration

sā bhinnāñjanasaṅkāśā daṁṣṭrācitavarānanā |
viśālalocanā nārī babhūva tanumadhyamā ॥ 8॥

English Translation

8.The form became a woman of slender waist and expansive eyes. Her shapely mouth was marked by fangs and she shone like cut collyrium.

**

॥ Prādhānikarahasyaṁ॥ Śloka 009 ॥

Sanskrit

खड्गपात्रशिरःखेटैरलङ्कृतचतुर्भुजा॥
कबन्धहारं शिरसा बिभ्राणाहिशिरःस्रजम्॥ ९॥

Transliteration

khaḍgapātraśiraḥkheṭairalaṅkṛtacaturbhujā ॥
kabandhahāraṁ śirasā bibhrāṇāhiśiraḥsrajam ॥ 9॥

English Translation

9.Her four hands were adorned with the sword, the drinking vessel, the head and the shield. In her breast she wore a garland of headless trunks and in her head, a string of heads.

**

॥ Prādhānikarahasyaṁ॥ Śloka 010 ॥

Sanskrit

तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम्।
ददामि तव नामानि यानि कर्माणि तानि ते॥ १०॥

Transliteration

tāṁ provāca mahālakṣmīstāmasīṁ pramadottamām |
dadāmi tava nāmāni yāni karmāṇi tāni te ॥ 10॥

English Translation

10.Mahālakṣmī said to that superb woman, predominant in tamas. I shall give you your names and your field of action.

**

॥ Prādhānikarahasyaṁ॥ Śloka 011 ॥

Sanskrit

महामाया महाकाली महामारी क्षुधा तृषा।
निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया॥ ११॥

Transliteration

mahāmāyā mahākālī mahāmārī kṣudhā tṛṣā |
nidrā tṛṣṇā caikavīrā kālarātrirduratyayā ॥ 11॥

English Translation

11.Mahāmāyā, Mahākālī, Great Death, hunger, thirst, sleep, hankering, the sole warrior, darknight, the impassable.

**

॥ Prādhānikarahasyaṁ॥ Śloka 012 ॥

Sanskrit

इमानि तव नामानि प्रतिपाद्यानि कर्मभिः।
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम्॥ १२॥

Transliteration

imāni tava nāmāni pratipādyāni karmabhiḥ |
ebhiḥ karmāṇi te jñātvā yo’dhīte so’śnute sukham ॥ 12॥

English Translation

12.These are your names indicated by your actions. One who studies your actions knowing them from these names attains happiness.

**

॥ Prādhānikarahasyaṁ॥ Śloka 013 ॥

Sanskrit

तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरं नृप।
सत्त्वाख्येनातिशुद्धेन गुणेनेदुप्रभ्रं दधौ॥ १३॥

Transliteration

tāmityuktvā mahālakṣmīḥ svarūpamaparaṁ nṛpa |
sattvākhyenātiśuddhena guṇeneduprabhraṁ dadhau ॥ 13॥

English Translation

13.O king, having said this to her, Mahālakṣmī took another form of moon - like lustre through the very pure quality, known as Sattva.

**

॥ Prādhānikarahasyaṁ॥ Śloka 014 ॥

Sanskrit

अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी।
सा बभूव वरा नारी नामान्यस्यै च सा ददौ॥ १४॥

Transliteration

akṣamālāṅkuśadharā vīṇāpustakadhāriṇī |
sā babhūva varā nārī nāmānyasyai ca sā dadau ॥ 14॥

English Translation

14.The form became a nice lady holding the garland of beads and goad and carrying in her hands the book and the Vīṇā. To her as well she gave the names.

**

॥ Prādhānikarahasyaṁ॥ Śloka 015 ॥

Sanskrit

महाविद्या महावाणी भारती वाक् सरस्वती।
आर्या ब्राह्मी कामधेनुर्वेदगर्भा सुरेश्वरी॥ १५॥

Transliteration

mahāvidyā mahāvāṇī bhāratī vāk sarasvatī |
āryā brāhmī kāmadhenurvedagarbhā sureśvarī ॥ 15॥

English Translation

15.Great knowledge, Greatvāṇī, Bhāratī, Vāk, Sarasvatī, Ārya, Brahmā’s consort, the cow yielding all desires, one who carries in her womb the Veda and the Sovereign lady of the gods.

**

॥ Prādhānikarahasyaṁ॥ Śloka 016 ॥

Sanskrit

अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम्॥
युवां जनयतां देव्यौ मिथुने स्वानुरूपतः॥ १६॥

Transliteration

athovāca mahālakṣmīrmahākālīṁ sarasvatīm ॥
yuvāṁ janayatāṁ devyau mithune svānurūpataḥ ॥ 16॥

English Translation

16.Then Mahālakṣmī said to Mahākālī and Mahāsarasvatī. You two goddesses, please produce twins according to your own nature.

**

॥ Prādhānikarahasyaṁ॥ Śloka 017 ॥

Sanskrit

इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम्।
हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ॥ १७॥

Transliteration

ityuktvā te mahālakṣmīḥ sasarja mithunaṁ svayam |
hiraṇyagarbhau rucirau strīpuṁsau kamalāsanau ॥ 17॥

English Translation

17.Telling them thus, Mahālakṣmī herself produced twins, a male and a female seated on the lotus, both beautiful as they were delivered out of the golden womb.

**

॥ Prādhānikarahasyaṁ॥ Śloka 018 ॥

Sanskrit

ब्रह्मन्विधे विरञ्चेति धातरित्याह तं नरम्॥
श्रीः पद्मे कमले लक्ष्मीत्याह माता स्त्रियं च ताम्॥ १८॥

Transliteration

brahmanvidhe virañceti dhātarityāha taṁ naram ॥
śrīḥ padme kamale lakṣmītyāha mātā striyaṁ ca tām ॥ 18॥

English Translation

18.The Mother accosted the male ’ O Brahma, Fate, Viriñci, Ordainer ’ and she addressed the female ’ O Sri Padma, Kamalā, Lakṣmī.’

**

॥ Prādhānikarahasyaṁ॥ Śloka 019 ॥

Sanskrit

महाकाली भारती च मिथुने सृजतः सह।
एतयोरपि रूपाणि नामानि च वदामि ते॥ १९॥

Transliteration

mahākālī bhāratī ca mithune sṛjataḥ saha |
etayorapi rūpāṇi nāmāni ca vadāmi te ॥ 19॥

English Translation

19.Mahākālī and Mahāsarasvatī produced together twins. I shall tell you their names and forms.

**

॥ Prādhānikarahasyaṁ॥ Śloka 020 ॥

Sanskrit

नीलकण्ठं रक्तवाहुं श्वेताङ्गं चद्रशेखरम्।
जनयामास पुरुषं महाकाली सितां स्त्रियम्॥ २०॥

Transliteration

nīlakaṇṭhaṁ raktabāhuṁ śvetāṅgaṁ cadraśekharam |
janayāmāsa puruṣaṁ mahākālī sitāṁ striyam ॥ 20॥

English Translation

20.Mahākālī produced a male of blue neck, red arm, white limb, having the moon in the crest and she also produced a white female.

**

॥ Prādhānikarahasyaṁ॥ Śloka 021 ॥

Sanskrit

स रुद्रः शङ्करः स्थाणुः कपर्दी च त्रिलोचनः।
त्रयी विद्या कामधेनुः सा स्त्री भाषा स्वराक्षरा॥ २१॥

Transliteration

sa rudraḥ śaṅkaraḥ sthāṇuḥ kapardī ca trilocanaḥ |
trayī vidyā kāmadhenuḥ sā strī bhāṣāsvarākṣarā ॥ 21॥

English Translation

21.He is Rudra, the doer of good, the unchanging fixed one, the three - eyed with the matted hair kaparda. That female is knowledge, the three Vedas, the cow fulfilling all wants, language., Svara and the immutable letter.

**

॥ Prādhānikarahasyaṁ॥ Śloka 022 ॥

Sanskrit

सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप।
जनयामास नामानि तयोरपि वदामि ते॥ २२॥

Transliteration

sarasvatī striyaṁ gaurīṁ kṛṣṇaṁ ca puruṣaṁ nṛpa |
janayāmāsa nāmāni tayorapi vadāmi te ॥ 22॥

English Translation

22.Mahāsarasvatī produced a female of golden yellow colour and a male of dark complexion. I shall tell you their names as well, O, king !

**

॥ Prādhānikarahasyaṁ॥ Śloka 023 ॥

Sanskrit

विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः।
उमा गौरी सती चण्डी सुन्दरी सुभगा शिवा॥ २३॥

Transliteration

viṣṇuḥ kṛṣṇo hṛṣīkeśo vāsudevo janārdanaḥ |
umā gaurī satī caṇḍī sundarī subhagā śivā ॥ 23॥ c

English Translation

23.Viṣṇu, Kṛṣṇa the dark one, the lord of the senses, Vāsudeva Janārdana, Umā, Gaurī, Satī, Caṇḍī, Sundarī, Subhagā, Śivā ॥ 23॥

**

॥ Prādhānikarahasyaṁ॥ Śloka 024 ॥

Sanskrit

एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे।
चक्षुष्मन्तो नु पश्यन्ति नेतरे तद्विदो जनाः॥ २४॥

Transliteration

evaṁ yuvatayaḥ sadyaḥ puruṣatvaṁ prapedire |
cakṣuṣmanto nu paśyanti netare tadvido janāḥ ॥ 24॥

English Translation

24.Thus the ladies instantaneously attained manhood. Those who have eyes will see. The rest of the people will not know about it.

**

॥ Prādhānikarahasyaṁ॥ Śloka 025 ॥

Sanskrit

ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नृप त्रयीम्।
रुद्राय गौरीं वरदां वासुदेवाय च श्रियम्॥ २५॥

Transliteration

brahmaṇe pradadau patnīṁ mahālakṣmīrnṛpa trayīm |
rudrāya gaurīṁ varadāṁ vāsudevāya ca śriyam ॥ 25॥

English Translation

25.O king, Mahālakṣmī gave Sarasvatī in the form of three Vedas as wife to Brahmā, Gaurī the giver of the best to Rudra and Lakṣmī to Vāsudeva.

**

॥ Prādhānikarahasyaṁ॥ Śloka 026 ॥

Sanskrit

स्वरया सह सम्भूय विरञ्चोऽण्डमजीजनत्।
बिभेद भगवान् रुद्रस्तद्गौर्या सह वीर्यवान्॥ २६॥

Transliteration

svarayā saha sambhūya virañco’ṇḍamajījanat |
bibheda bhagavān rudrastadgauryā saha vīryavān ॥ 26॥

English Translation

26.Brahmā united with Sarasvatī in the form of Sound and created the cosmos, The valorous Lord Rudra joined with Gaurī and broke it.

**

॥ Prādhānikarahasyaṁ॥ Śloka 027 ॥

Sanskrit

अण्डमध्ये प्रधानादि कार्यजातमभून्नृप।
महाभूतात्मकं सर्वं जगत्स्थावरजङ्गमम्॥ २७॥

Transliteration

aṇḍamadhye pradhānādi kāryajātamabhūnnṛpa |
mahābhūtātmakaṁ sarvaṁ jagatsthāvarajaṅgamam ॥ 27॥

English Translation

27.O King, in the middle of the cosmos sprang up resultant actions like Mūla Prakṛti and all this universe of mobile and immobile objects, composed of the great elements,

**

॥ Prādhānikarahasyaṁ॥ Śloka 028-029 ॥

Sanskrit

पुपोष पालयामास तल्लक्ष्म्या सह केशवः।
महालक्ष्मीरेवमजा राजन् सर्वेश्वरेश्वरी॥ २८॥
निराकारा च साकारा सैव नानाभिधानभृत्।
नामान्तरैर्निरूप्यैषा नाम्ना नान्येन केनचित्॥ २९॥

Transliteration

pupoṣa pālayāmāsa tallakṣmyā saha keśavaḥ |
mahālakṣmīrevamajā rājan sarveśvareśvarī ॥ 28॥
nirākārā ca sākārā saiva nānābhidhānabhṛt |
nāmāntarairnirūpyaiṣā nāmnā nānyena kenacit ॥ 29॥

English Translation

28-29. Viṣnu nourished and protected that along with Lakṣmī. O king, thus the Goddess of all the gods MahāLakṣmī had no birth and no form. She is also with form and bears varied names. She has to be proved by other names and yet by no other name can she be proved.

**

Sanskrit

॥इति प्राधानिकरहस्यं सम्पूर्णम्॥

Transliteration

॥ iti prādhānikarahasyaṁ sampūrṇam ॥